KRISHNA ASHTOTTARA SHATANAMAVALI
શ્રી કૃષ્નાષ્ટોત્તર શત નામાવલિ

The 108 Names of Lord Krishna

1ઓં કૃષ્ણાય નમઃॐ कृष्णाय नमःoṃ kṛśhṇāya namaḥDark-Complexioned Lord
2ઓં કમલાનાથાય નમઃॐ कमलानाथाय नमःoṃ kamalānāthāya namaḥConsort Of Goddess Lakshmi
3ઓં વાસુદેવાય નમઃॐ वासुदेवाय नमःoṃ vāsudevāya namaḥSon Of Vasudev
4ઓં સનાતનાય નમઃॐ सनातनाय नमःoṃ sanātanāya namaḥThe Eternal One
5ઓં વસુદેવાત્મજાય નમઃॐ वसुदेवात्मजाय नमःoṃ vasudevātmajāya namaḥSon Of Vasudev
6ઓં પુણ્યાય નમઃॐ पुण्याय नमःoṃ puṇyāya namaḥSupremely Pure
7ઓં લીલામાનુષ વિગ્રહાય નમઃॐ लीलामानुष विग्रहाय नमःoṃ līlāmānuśha vigrahāya namaḥAssuming Human Form To Perform Pastimes
8ઓં શ્રીવત્સ કૌસ્તુભધરાય નમઃॐ श्रीवत्स कौस्तुभधराय नमःoṃ śrīvatsa kaustubhadharāya namaḥWearing Shri Vatsa And Kausthubha Gem
9ઓં યશોદાવત્સલાય નમઃॐ यशोदावत्सलाय नमःoṃ yaśodāvatsalāya namaḥMother Yashoda’s Loving Child
10ઓં હરયે નમઃ ‖ 10 ‖ॐ हरये नमः ‖ 10 ‖oṃ haraye namaḥ ‖ 10 ‖The Lord Of Nature
11ઓં દેવકીનંદનાય નમઃॐ देवकीनन्दनाय नमःoṃ devakīnandanāya namaḥFour Armed One Carrying Weapons Of Disc,Club,Conch
12ઓં ચતુર્ભુજાત્ત ચક્રાસિગદા નમઃॐ चतुर्भुजात्त चक्रासिगदा नमःoṃ caturbhujātta cakrāsigadā namaḥOne Who Holds The Sudarshana-Cakra, A Sword, Mace, Conch-Shell, Lotus Flower, And Various Weapons
13ઓં શંખાંદ્યુદાયુધાય નમઃॐ शङ्खान्द्युदायुधाय नमःoṃ śaṅkhāndyudāyudhāya namaḥSon Of Mother Devaki
14ઓં શ્રીશાય નમઃॐ श्रीशाय नमःoṃ śrīśāya namaḥAbode Of Shri (Lakshmi)
15ઓં નંદગોપ પ્રિયાત્મજાય નમઃॐ नन्दगोप प्रियात्मजाय नमःoṃ nandagopa priyātmajāya namaḥNanda Gopa’s Loving Child
16ઓં યમુના વેગસંહારિણે નમઃॐ यमुना वेगसंहारिणे नमःoṃ yamunā vegasaṃhāriṇe namaḥDestroyer Of Speed Of River Yamuna
17ઓં બલભદ્ર પ્રિયાનુજાય નમઃॐ बलभद्र प्रियानुजाय नमःoṃ balabhadra priyānujāya namaḥBalram’s Younger Brother
18ઓં પૂતના જીવિતહરાય નમઃॐ पूतना जीवितहराय नमःoṃ pūtanā jīvitaharāya namaḥThe One Who Took The Life Of Demoness Putana
19ઓં શકટાસુર ભંજનાય નમઃॐ शकटासुर भञ्जनाय नमःoṃ śakaṭāsura bhañjanāya namaḥDestroyer Of Demon Shakatasur
20ઓં નંદવ્રજ જનાનંદિને નમઃ ‖ 20 ‖ॐ नन्दव्रज जनानन्दिने नमः ‖ 20 ‖oṃ nandavraja janānandine namaḥ ‖ 20 ‖The One Who Is Bringing Joy To Nand And People Of Braj
21ઓં સચ્ચિદાનંદ વિગ્રહાય નમઃॐ सच्चिदानन्द विग्रहाय नमःoṃ saccidānanda vigrahāya namaḥEmbodiment Of Existence, Awareness And Bliss
22ઓં નવનીત વિલિપ્તાંગાય નમઃॐ नवनीत विलिप्ताङ्गाय नमःoṃ navanīta viliptāṅgāya namaḥLord Whose Body Is Smeared With Butter
23ઓં નવનીત નટાય નમઃॐ नवनीत नटाय नमःoṃ navanīta naṭāya namaḥThe One Who Dances For Butter
24ઓં મુચિકુંદ પ્રસાદકાય નમઃॐ मुचिकुन्द प्रसादकाय नमःoṃ mucikunda prasādakāya namaḥThe Lord Who Graced Muchukunda
25ઓં ષોડશસ્ત્રી સહસ્રેશાય નમઃॐ षोडशस्त्री सहस्रेशाय नमःoṃ śhoḍaśastrī sahasreśāya namaḥThe Lord Of 16,000 Women
26ઓં ત્રિભંગિને નમઃॐ त्रिभङ्गिने नमःoṃ tribhaṅgine namaḥThe One Who Has Threefold Bending Form
27ઓં મધુરાકૃતયે નમઃॐ मधुराकृतये नमःoṃ madhurākṛtaye namaḥCharming Form
28ઓં શુકવાગ મૃતાબ્ધીંદવે નમઃॐ शुकवाग मृताब्धीन्दवे नमःoṃ śukavāga mṛtābdhīndave namaḥOcean Of Nectar According To Sukadeva (Shuka)
29ઓં ગોવિંદાય નમઃॐ गोविन्दाय नमःoṃ govindāya namaḥOne Who Pleases The Cows, The Land And The Entire Nature
30ઓં યોગિનાં પતયે નમઃ ‖ 30 ‖ॐ योगिनां पतये नमः ‖ 30 ‖oṃ yogināṃ pataye namaḥ ‖ 30 ‖Lord Of The Yogis
31ઓં વત્સવાટચરાય નમઃॐ वत्सवाटचराय नमःoṃ vatsavāṭacarāya namaḥThe One Who Goes About Caring For Calves
32ઓં અનંતાય નમઃॐ अनन्ताय नमःoṃ anantāya namaḥThe Endless Lord
33ઓં દેનુકાસુરભંજનાય નમઃॐ देनुकासुरभञ्जनाय नमःoṃ denukāsurabhañjanāya namaḥThe Lord Who Beat Up The Ass-Demon Dhenukasura
34ઓં તૃણીકૃત તૃણાવર્તાય નમઃॐ तृणीकृत तृणावर्ताय नमःoṃ tṛṇīkṛta tṛṇāvartāya namaḥLord Who Killed Trnavarta, The Whirlwind Demon
35ઓં યમળાર્જુન ભંજનાય નમઃॐ यमलार्जुन भञ्जनाय नमःoṃ yamaḻārjuna bhañjanāya namaḥThe Lord Who Broke The Two Arjuna Trees
36ઓં ઉત્તાલતાલ ભેત્રે નમઃॐ उत्तालताल भेत्रे नमःoṃ uttālatāla bhetre namaḥThe Lord Who Broke All The Big, Tala Trees (Killing Dhenuka)
37ઓં તમાલ શ્યામલાકૃતયે નમઃॐ तमाल श्यामलाकृतये नमःoṃ tamāla śyāmalākṛtaye namaḥLord Who Is Blackish Like A Tamala Tree
38ઓં ગોપગોપીશ્વરાય નમઃॐ गोपगोपीश्वराय नमःoṃ gopagopīśvarāya namaḥLord Of The Gopas And Gopis
39ઓં યોગિને નમઃॐ योगिने नमःoṃ yogine namaḥThe Supreme Master
40ઓં કોટિસૂર્ય સમપ્રભાય નમઃ ‖ 40 ‖ॐ कोटिसूर्य समप्रभाय नमः ‖ 40 ‖oṃ koṭisūrya samaprabhāya namaḥ ‖ 40 ‖One Who Is As Lustrous As A Million Suns
41ઓં ઇલાપતયે નમઃॐ इलापतये नमःoṃ ilāpataye namaḥThe One Who Is The Master Of Knowledge
42ઓં પરંજ્યોતિષે નમઃॐ परञ्ज्योतिषे नमःoṃ parañjyotiśhe namaḥOne With A Supreme Light
43ઓં યાદવેંદ્રાય નમઃॐ यादवेन्द्राय नमःoṃ yādavendrāya namaḥLord Of Yadav Clan
44ઓં યદૂદ્વહાય નમઃॐ यदूद्वहाय नमःoṃ yadūdvahāya namaḥLeader Of Yadus
45ઓં વનમાલિને નમઃॐ वनमालिने नमःoṃ vanamāline namaḥOne Wearing A Sylven Garland
46ઓં પીતવાસસે નમઃॐ पीतवाससे नमःoṃ pītavāsase namaḥOne Wearing Yellow Robes
47ઓં પારિજાતાપહારકાય નમઃॐ पारिजातापहारकाय नमःoṃ pārijātāpahārakāya namaḥOne Who Removes Parijath Flower
48ઓં ગોવર્ધનાચલોદ્ધર્ત્રે નમઃॐ गोवर्धनाचलोद्धर्त्रे नमःoṃ govardhanācaloddhartre namaḥLifter Of Govardhan Hill
49ઓં ગોપાલાય નમઃॐ गोपालाय नमःoṃ gopālāya namaḥProtector Of Cows
50ઓં સર્વપાલકાય નમઃ ‖ 50 ‖ॐ सर्वपालकाय नमः ‖ 50 ‖oṃ sarvapālakāya namaḥ ‖ 50 ‖Protector Of All Beings
51ઓં અજાય નમઃॐ अजाय नमःoṃ ajāya namaḥThe Conqueror Of Life And Death
52ઓં નિરંજનાય નમઃॐ निरञ्जनाय नमःoṃ nirañjanāya namaḥThe Unblemished Lord
53ઓં કામજનકાય નમઃॐ कामजनकाय नमःoṃ kāmajanakāya namaḥOne Generating Desires In Worldly Mind
54ઓં કંજલોચનાય નમઃॐ कञ्जलोचनाय नमःoṃ kañjalocanāya namaḥOne With Beautiful Eyes
55ઓં મધુઘ્ને નમઃॐ मधुघ्ने नमःoṃ madhughne namaḥSlayer Of Demon Madhu
56ઓં મધુરાનાથાય નમઃॐ मधुरानाथाय नमःoṃ madhurānāthāya namaḥLord of Mathura
57ઓં દ્વારકાનાયકાય નમઃॐ द्वारकानायकाय नमःoṃ dvārakānāyakāya namaḥThe Hero Of Dvaraka
58ઓં બલિને નમઃॐ बलिने नमःoṃ baline namaḥThe Lord Of Strength
59ઓં બૃંદાવનાંત સંચારિણે નમઃॐ बृन्दावनान्त सञ्चारिणे नमःoṃ bṛndāvanānta sañcāriṇe namaḥOne Who Loiters About The Outskirts Of Vrindavana
60ઓં તુલસીદામ ભૂષણાય નમઃ ‖ 60 ‖ॐ तुलसीदाम भूषणाय नमः ‖ 60 ‖oṃ tulasīdāma bhūśhaṇāya namaḥ ‖ 60 ‖One Who Wears A Tulasi Garland
61ઓં શ્યમંતક મણેર્હર્ત્રે નમઃॐ श्यमन्तक मणेर्हर्त्रे नमःoṃ śyamantaka maṇerhartre namaḥWho Appropriated The Sysmantaka Jewel
62ઓં નરનારાયણાત્મકાય નમઃॐ नरनारायणात्मकाय नमःoṃ naranārāyaṇātmakāya namaḥThe Self Nara-Narayana
63ઓં કુબ્જાકૃષ્ણાંબરધરાય નમઃॐ कुब्जाकृष्णाम्बरधराय नमःoṃ kubjākṛśhṇāmbaradharāya namaḥOne Who Applied Ointment By Kubja The Hunchbacked
64ઓં માયિને નમઃॐ मायिने नमःoṃ māyine namaḥMagician, Lord of Maya
65ઓં પરમપુરુષાય નમઃॐ परमपुरुषाय नमःoṃ paramapuruśhāya namaḥThe supreme one
66ઓં મુષ્ટિકાસુર ચાણૂર મલ્લયુદ્ધ વિશારદાય નમઃॐ मुष्टिकासुर चाणूर मल्लयुद्ध विशारदाय नमःoṃ muśhṭikāsura cāṇūra mallayuddha viśāradāya namaḥOne Who Expertly Fought The Wrestlers Mushtika And Chanura
67ઓં સંસારવૈરિણે નમઃॐ संसारवैरिणे नमःoṃ saṃsāravairiṇe namaḥEnemy Of Material Existence
68ઓં કંસારયે નમઃॐ कंसारये नमःoṃ kaṃsāraye namaḥEnemy Of King Kamsa
69ઓં મુરારયે નમઃॐ मुरारये नमः ‖ 70 ‖oṃ murāraye namaḥ Enemy Of Demon Mura
70ઓં નરાકાંતકાય નમઃ |70|ॐ नराकान्तकाय नमःoṃ narākāntakāya namaḥDestroyer Of Demon Naraka
71ઓં અનાદિ બ્રહ્મચારિણે નમઃॐ अनादि ब्रह्मचारिणे नमःoṃ anādi brahmacāriṇe namaḥBeginning Less Absolute
72ઓં કૃષ્ણાવ્યસન કર્શનાય નમઃॐ कृष्णाव्यसन कर्शनाय नमःoṃ kṛśhṇāvyasana karśanāya namaḥRemover Of Draupadi’s Distress
73ઓં શિશુપાલશિરચ્ચેત્રે નમઃॐ शिशुपालशिरच्चेत्रे नमःoṃ śiśupālaśiraccetre namaḥRemover Of Shishupal’s Head
74ઓં દુર્યોધનકુલાંતકાય નમઃॐ दुर्योधनकुलान्तकाय नमःoṃ duryodhanakulāntakāya namaḥDestroyer Of Duryodhana’s Dynasty
75ઓં વિદુરાક્રૂર વરદાય નમઃॐ विदुराक्रूर वरदाय नमःoṃ vidurākrūra varadāya namaḥOne Who Blessed Vidura And Akrura
76ઓં વિશ્વરૂપપ્રદર્શકાય નમઃॐ विश्वरूपप्रदर्शकाय नमःoṃ viśvarūpapradarśakāya namaḥRevealer Of Vishwasrupa (Universal Form)
77ઓં સત્યવાચે નમઃॐ सत्यवाचे नमःoṃ satyavāce namaḥSpeaker Of Truth
78ઓં સત્ય સંકલ્પાય નમઃॐ सत्य सङ्कल्पाय नमःoṃ satya saṅkalpāya namaḥLord Of True Resolve
79ઓં સત્યભામારતાય નમઃ ॐ सत्यभामारताय नमः oṃ satyabhāmāratāya namaḥ Lover Of Satyabhama
80ઓં જયિને નમઃॐ जयिने नमःoṃ jayine namaḥThe Ever Victorious Lord
81ઓં સુભદ્રા પૂર્વજાય નમઃॐ सुभद्रा पूर्वजाय नमःoṃ subhadrā pūrvajāya namaḥBrother Of Subhadra
82ઓં વિષ્ણવે નમઃॐ विष्णवे नमःoṃ viśhṇave namaḥLord Vishnu
83ઓં ભીષ્મમુક્તિ પ્રદાયકાય નમઃॐ भीष्ममुक्ति प्रदायकाय नमःoṃ bhīśhmamukti pradāyakāya namaḥOne Who Bestowed Salvation To Bhishma
84ઓં જગદ્ગુરવે નમઃॐ जगद्गुरवे नमःoṃ jagadgurave namaḥPreceptor Of The Universe
85ઓં જગન્નાથાય નમઃॐ जगन्नाथाय नमःoṃ jagannāthāya namaḥLord Of The Universe
86ઓં વેણુનાદ વિશારદાય નમઃॐ वेणुनाद विशारदाय नमःoṃ veṇunāda viśāradāya namaḥOne Expert In Playing Of Flute Music
87ઓં વૃષભાસુર વિધ્વંસિને નમઃॐ वृषभासुर विध्वंसिने नमःoṃ vṛśhabhāsura vidhvaṃsine namaḥDestroyer Of Demon Vrishbasura
88ઓં બાણાસુર કરાંતકાય નમઃॐ बाणासुर करान्तकाय नमःoṃ bāṇāsura karāntakāya namaḥThe Lord Who Vanquished Banasura’s Arms
89ઓં યુધિષ્ઠિર પ્રતિષ્ઠાત્રે નમઃॐ युधिष्ठिर प्रतिष्ठात्रे नमः oṃ yudhiśhṭhira pratiśhṭhātre namaḥ One Who Established Yudhisthira As A King
90ઓં બર્હિબર્હાવતંસકાય નમઃॐ बर्हिबर्हावतंसकाय नमःoṃ barhibarhāvataṃsakāya namaḥOne Who Adorns Peacock Feathers
91ઓં પાર્થસારથયે નમઃॐ पार्थसारथये नमःoṃ pārthasārathaye namaḥChariot Driver Of Arjuna
92ઓં અવ્યક્તાય નમઃॐ अव्यक्ताय नमःoṃ avyaktāya namaḥThe Unmanifested
93ઓં ગીતામૃત મહોદધયે નમઃॐ गीतामृत महोदधये नमःoṃ gītāmṛta mahodadhaye namaḥAn Ocean Containing Nectar Of Bhagwad Gita
94ઓં કાળીય ફણિમાણિક્ય રંજિત શ્રી પદાંબુજાય નમઃॐ कालीय फणिमाणिक्य रञ्जित श्री पदाम्बुजाय नमःoṃ kāḻīya phaṇimāṇikya rañjita śrī padāmbujāya namaḥThe Lord Whose Lotus Feet Adorn Gems From Hood Of Kaliya Serpent
95ઓં દામોદરાય નમઃॐ दामोदराय नमःoṃ dāmodarāya namaḥOne Tied Up With A Rope At The Waist
96ઓં યજ્ઞ્નભોક્ર્તે નમઃॐ यज्ञ्नभोक्र्ते नमःoṃ yaGYnabhokrte namaḥOne Who Consumes Sacrificial Offerings
97ઓં દાનવેંદ્ર વિનાશકાય નમઃॐ दानवेन्द्र विनाशकाय नमःoṃ dānavendra vināśakāya namaḥDestroyer Of Lord Of Asuras
98ઓં નારાયણાય નમઃॐ नारायणाय नमःoṃ nārāyaṇāya namaḥThe One Who Is Lord Vishnu
99ઓં પરબ્રહ્મણે નમઃ ॐ परब्रह्मणे नमः oṃ parabrahmaṇe namaḥ The Supreme Brahmana
100ઓં પન્નગાશન વાહનાય નમઃॐ पन्नगाशन वाहनाय नमःoṃ pannagāśana vāhanāya namaḥWhose Carrier (Garuda) Devours Snakes
101ઓં જલક્રીડાસમાસક્ત ગોપીવસ્ત્રાપહારકાય નમઃॐ जलक्रीडासमासक्त गोपीवस्त्रापहारकाय नमःoṃ jalakrīḍāsamāsakta gopīvastrāpahārakāya namaḥLord Who Hid Gopi’s Clothes While They Were Playing In River Yamuna
102ઓં પુણ્યશ્લોકાય નમઃॐ पुण्यश्लोकाय नमःoṃ puṇyaślokāya namaḥLord Whose Praise Bestows Meritorious
103ઓં તીર્થપાદાય નમઃॐ तीर्थपादाय नमःoṃ tīrthapādāya namaḥCreator Of Holy Places
104ઓં વેદવેદ્યાય નમઃॐ वेदवेद्याय नमःoṃ vedavedyāya namaḥSource Of Vedas
105ઓં દયાનિધયે નમઃॐ दयानिधये नमःoṃ dayānidhaye namaḥOne Who Is Treasure Of Compassion
106ઓં સર્વતીર્થાત્મકાય નમઃॐ सर्वतीर्थात्मकाय नमःoṃ sarvatīrthātmakāya namaḥSoul Of Elements
107ઓં સર્વગ્રહરૂપિણે નમઃॐ सर्वग्रहरूपिणे नमःoṃ sarvagraharūpiṇe namaḥTo All-Formed One
108ઓં પરાત્પરાય નમઃ ‖ 108 ‖ॐ परात्पराय नमः ‖ 108 ‖oṃ parātparāya namaḥ ‖ 108 ‖Greater Than The Greatest

Iti Sri Krishna-Ashtottarashata-Namavali

इति श्री कृष्णाष्टोत्तर शतनामावलीस्समाप्ता ‖

– thus ends the hymn called – Sri Krishna Ashtottarashata-Namavali-