RAMA ASHTOTTARA SHATANAMAVALI
શ્રી રામાષ્ટોત્તર શત નામાવળિ

The 108 Names of Lord Rama

1ઓં શ્રીરામાય નમઃॐ श्रीरामाय नमःōṃ śrīrāmāya namaḥThe Giver of Happiness
2ઓં રામભદ્રાય નમઃॐ रामभद्राय नमःōṃ rāmabhadrāya namaḥThe Most Auspicious One
3ઓં રામચંદ્રાય નમઃॐ रामचन्द्राय नमःōṃ rāmacandrāya namaḥAs Gentle As The Moon
4ઓં શાશ્વતાય નમઃॐ शाश्वताय नमःōṃ śāśvatāya namaḥThe Most Auspicious One
5ઓં રાજીવલોચનાય નમઃॐ राजीवलोचनाय नमःōṃ rājīvalōcanāya namaḥLotus-Eyed
6ઓં શ્રીમતે નમઃॐ श्रीमते नमःōṃ śrīmatē namaḥRevered By All
7ઓં રાઘવેંદ્રાય નમઃॐ राघवेन्द्राय नमःōṃ rāghavēndrāya namaḥLord Of The Lords
8ઓં રઘ્પુંગવાય નમઃॐ रघ्पुङ्गवाय नमःōṃ raghpuṅgavāya namaḥThe Scion Of The Raghu Dynasty
9ઓં જાનકીવલ્લભાય નમઃॐ जानकीवल्लभाय नमःōṃ jānakīvallabhāya namaḥThe Consort Of Janaki
10ઓં જૈત્રાય નમઃॐ जैत्राय नमः ōṃ jaitrāya namaḥ One Who Symbolises Victory
11ઓં જિતામિત્રાય નમઃॐ जितामित्राय नमःōṃ jitāmitrāya namaḥVanquisher Of Enemies
12ઓં જનાર્ધનાય નમઃॐ जनार्धनाय नमःōṃ janārdhanāya namaḥLiberator From The Cycle Of Birth And Death
13ઓં વિશ્વામિત્રપ્રિયાય નમઃॐ विश्वामित्रप्रियाय नमःōṃ viśvāmitrapriyāya namaḥThe Beloved Of Sage Vishvamitra
14ઓં દાંતાય નમઃॐ दान्ताय नमःōṃ dāntāya namaḥImage Of serenity
15ઓં શરણત્રાણતત્પરાય નમઃॐ शरणत्राणतत्पराय नमःōṃ śaraṇatrāṇatatparāya namaḥProtector Of Devotees
16ઓં વાલિપ્રમથનાય નમઃॐ वालिप्रमथनाय नमःōṃ vālipramathanāya namaḥSlayer Of Vali
17ઓં વાઙ્મિને નમઃॐ वाङ्मिने नमःōṃ vāṅminē namaḥThe Spokesman
18ઓં સત્યવાચે નમઃॐ सत्यवाचे नमःōṃ satyavācē namaḥAlways Truthful
19ઓં સત્યવિક્રમાય નમઃॐ सत्यविक्रमाय नमःōṃ satyavikramāya namaḥThe One Who Is Truthfully Powerful
20ઓં સત્યવ્રતાય નમઃ ॐ सत्यव्रताय नमःōṃ satyavratāya namaḥ Adopting Truth As Penance
21ઓં વ્રતધરાય નમઃॐ व्रतधराय नमःōṃ vratadharāya namaḥThe One Who Is Practising Penance
22ઓં સદા હનુમદાશ્રિતાય નમઃॐ सदा हनुमदाश्रिताय नमःōṃ sadā hanumadāśritāya namaḥThe One Who Is Always Served By Hanuman
23ઓં કોસલેયાય નમઃॐ कोसलेयाय नमःōṃ kōsalēyāya namaḥThe Son Of Kausalya
24ઓં ખરધ્વંસિને નમઃॐ खरध्वंसिने नमःōṃ kharadhvaṃsinē namaḥThe Slayer Of The Demon Khara
25ઓં વિરાધવધપંડિતાય નમઃॐ विराधवधपण्डिताय नमःōṃ virādhavadhapaṇḍitāya namaḥThe Slayer Of The Demon Viradha
26ઓં વિભીષણપરિત્રાત્રે નમઃॐ विभीषणपरित्रात्रे नमःōṃ vibhīṣaṇaparitrātrē namaḥBefriended Vibbeeshana
27ઓં હરકોદંડ ખંડનાય નમઃॐ हरकोदण्ड खण्डनाय नमःōṃ harakōdaṇḍa khaṇḍanāya namaḥArmed With The Curved Kodhanda Bow
28ઓં સપ્તતાળ પ્રભેત્ત્રે નમઃॐ सप्तताल प्रभेत्त्रे नमःōṃ saptatāḻa prabhēttrē namaḥRid The Curse Of The Seven Tale Trees
29ઓં દશગ્રીવશિરોહરાય નમઃॐ दशग्रीवशिरोहराय नमःōṃ daśagrīvaśirōharāya namaḥSlayer Of The Ten-Headed Ravana
30ઓં જામદગ્ન્યમહાદર્પદળનાય નમઃॐ जामदग्न्यमहादर्पदलनाय नमःōṃ jāmadagnyamahādarpadaḻanāya namaḥ The Destroyer Of Jamadagni’s Son’s Arrogance
31ઓં તાટકાંતકાય નમઃॐ ताटकान्तकाय नमःōṃ tāṭakāntakāya namaḥSlayer Of Yakshini Tataka
32ઓં વેદાંત સારાય નમઃॐ वेदान्त साराय नमःōṃ vēdānta sārāya namaḥEmbodiment Of Philosophy Of Life
33ઓં વેદાત્મને નમઃॐ वेदात्मने नमःōṃ vēdātmanē namaḥSpirit Of The Vedas Rests In Him
34ઓં ભવરોગસ્ય ભેષજાય નમઃॐ भवरोगस्य भेषजाय नमःōṃ bhavarōgasya bhēṣajāya namaḥThe Reliever Of All Earthly Ailments
35ઓં દૂષણત્રિશિરોહંત્રે નમઃॐ दूषणत्रिशिरोहन्त्रे नमःōṃ dūṣaṇatriśirōhantrē namaḥSlayer of Dooshanatrishira
36ઓં ત્રિમૂર્તયે નમઃॐ त्रिमूर्तये नमःōṃ trimūrtayē namaḥThe Lord Who Has Three Forms
37ઓં ત્રિગુણાત્મકાય નમઃॐ त्रिगुणात्मकाय नमःōṃ triguṇātmakāya namaḥThe Source Of The Three Gunas
38ઓં ત્રિવિક્રમાય નમઃॐ त्रिविक्रमाय नमःōṃ trivikramāya namaḥConqueor Of The Three Worlds
39ઓં ત્રિલોકાત્મને નમઃॐ त्रिलोकात्मने नमःōṃ trilōkātmanē namaḥLord Of The Three Worlds
40ઓં પુણ્યચારિત્રકીર્તનાય નમઃॐ पुण्यचारित्रकीर्तनाय नमः ōṃ puṇyachāritrakīrtanāya namaḥSubject For Hymns Sung In His Adulations
41ઓં ત્રિલોકરક્ષકાય નમઃॐ त्रिलोकरक्षकाय नमःōṃ trilōkarakṣakāya namaḥProtector Of The Three Worlds
42ઓં ધન્વિને નમઃॐ धन्विने नमःōṃ dhanvinē namaḥThe Wielder Of The Bow
43ઓં દંડકારણ્યવર્તનાય નમઃॐ दण्डकारण्यवर्तनाय नमःōṃ daṇḍakāraṇyavartanāya namaḥThe Dweller In The Dandaka Forest
44ઓં અહલ્યાશાપશમનાય નમઃॐ अहल्याशापशमनाय नमःōṃ ahalyāśāpaśamanāya namaḥThe Reliever Of Ahalya’s Curse
45ઓં પિતૃભક્તાય નમઃॐ पितृभक्ताय नमःōṃ pitṛbhaktāya namaḥThe Worshipper Of Father Dasaratha
46ઓં વરપ્રદાય નમઃॐ वरप्रदाय नमःōṃ varapradāya namaḥThe Giver Of Boons
47ઓં જિતેંદ્રિયાય નમઃॐ जितेन्द्रियाय नमःōṃ jitēndriyāya namaḥController Of The Senses
48ઓં જિતક્રોધાય નમઃॐ जितक्रोधाय नमःōṃ jitakrōdhāya namaḥThe Conqueror Of Anger
49ઓં જિતમિત્રાય નમઃॐ जितमित्राय नमःōṃ jitamitrāya namaḥThe One Who Wins Over Friends
50ઓં જગદ્ગુરવે નમઃॐ जगद्गुरवे नमःōṃ jagadguravē namaḥ Spiritual Teacher Of The Universe Of Dharma, Artha And Karma
51ઓં વૃક્ષવાનરસંઘ્તિને નમઃॐ वृक्षवानरसङ्घ्तिने नमःōṃ vṛkṣavānarasaṅghtinē namaḥThe Saviour Of Boars And Monkeys
52ઓં ચિત્રકૂટસમાશ્રયાય નમઃॐ चित्रकूटसमाश्रयाय नमःōṃ citrakūṭasamāśrayāya namaḥThe Lord Who Took Refuge At Chitrakuta Hill
53ઓં જયંતત્રાણ વરદાય નમઃॐ जयन्तत्राण वरदाय नमःōṃ jayantatrāṇa varadāya namaḥBoon Provider To Save Jayanta
54ઓં સુમિત્રાપુત્ર સેવિતાય નમઃॐ सुमित्रापुत्र सेविताय नमःōṃ sumitrāputra sēvitāya namaḥThe Lord Who Is Served By Sumitra’s son (Lakshmana)
55ઓં સર્વદેવાદિદેવાય નમઃॐ सर्वदेवादिदेवाय नमःōṃ sarvadēvādidēvāya namaḥThe Lord Of All The Gods
56ઓં મૃતવાનરજીવિતાય નમઃॐ मृतवानरजीविताय नमःōṃ mṛtavānarajīvitāya namaḥThe Reviver Of Dead monkeys
57ઓં માયામારીચહંત્રે નમઃॐ मायामारीचहन्त्रे नमःōṃ māyāmārīcahantrē namaḥSlayer Of Demon Tataka’s Son Maricha
58ઓં મહાદેવાય નમઃॐ महादेवाय नमःōṃ mahādēvāya namaḥThe Great Lord
59ઓં મહાભુજાય નમઃॐ महाभुजाय नमःōṃ mahābhujāya namaḥThe Lord Of Mighty Arms
60ઓં સર્વદેવસ્તુતાય નમઃ ॐ सर्वदेवस्तुताय नमः ōṃ sarvadēvastutāya namaḥ The Lord Who Is Praised By All The Gods
61ઓં સૌમ્યાય નમઃॐ सौम्याय नमःōṃ saumyāya namaḥBenevolent And Calm Faced
62ઓં બ્રહ્મણ્યાય નમઃॐ ब्रह्मण्याय नमःōṃ brahmaṇyāya namaḥThe Absolute Reality
63ઓં મુનિસંસ્તુતાય નમઃॐ मुनिसंस्तुताय नमःōṃ munisaṃstutāya namaḥThe Lord Who Is Praised By Sages
64ઓં મહાયોગિને નમઃॐ महायोगिने नमःōṃ mahāyōginē namaḥThe Supreme Meditator
65ઓં મહોદારાય નમઃॐ महोदाराय नमःōṃ mahōdārāya namaḥThe Noble One
66ઓં સુગ્રીવેપ્સિત રાજ્યદાય નમઃॐ सुग्रीवेप्सित राज्यदाय नमःōṃ sugrīvēpsita rājyadāya namaḥThe Lord Who Returned The Kingdom To Sugreeva
67ઓં સર્વપુણ્યાધિક ફલાય નમઃॐ सर्वपुण्याधिक फलाय नमःōṃ sarvapuṇyādhika phalāya namaḥOne Who Answers Prayers And Rewards Good Deeds
68ઓં સ્મૃતસર્વાઘ્નાશનાય નમઃॐ स्मृतसर्वाघ्नाशनाय नमःōṃ smṛtasarvāghnāśanāya namaḥThe Remover Of All Afflictions
69ઓં આદિપુરુષાય નમઃॐ आदिपुरुषाय नमःōṃ ādipuruṣāya namaḥThe Primal Being
70ઓં પરમપુરુષાય નમઃ ॐ परमपुरुषाय नमः ōṃ paramapuruṣāya namaḥ The Supreme Being
71ઓં મહાપુરુષાય નમઃॐ महापुरुषाय नमःōṃ mahāpuruṣāya namaḥThe Great Being
72ઓં પુણ્યોદયાય નમઃॐ पुण्योदयाय नमःōṃ puṇyōdayāya namaḥThe Source Of All Blessings
73ઓં દયાસારાય નમઃॐ दयासाराय नमःōṃ dayāsārāya namaḥThe Embodiment Of Kindness
74ઓં પુરાણપુરુષોત્તમાય નમઃॐ पुराणपुरुषोत्तमाय नमःōṃ purāṇapuruṣōttamāya namaḥSupreme Being Of The Puranas
75ઓં સ્મિતવક્ત્રાય નમઃॐ स्मितवक्त्राय नमःōṃ smitavaktrāya namaḥOne With A Smiling Face
76ઓં મિતભાષિણે નમઃॐ मितभाषिणे नमःōṃ mitabhāṣiṇē namaḥReticent And Mellifluous Speaker
77ઓં પૂર્વભાષિણે નમઃॐ पूर्वभाषिणे नमःōṃ pūrvabhāṣiṇē namaḥOne Who Knows Future And Speaks Of Events To Come
78ઓં રાઘ્વાય નમઃॐ राघ्वाय नमःōṃ rāghvāya namaḥBelonging To The Raghu Race
79ઓં અનંતગુણગંભીરાય નમઃॐ अनन्तगुणगम्भीराय नमःōṃ anantaguṇagambhīrāya namaḥEndowed With Virtues
80ઓં ધીરોદાત્ત ગુણોત્તમાય નમઃॐ धीरोदात्त गुणोत्तमाय नमः ōṃ dhīrōdātta guṇōttamāya namaḥ Kind-Hearted Valiant
81ઓં માયામાનુષચારિત્રાય નમઃॐ मायामानुषचारित्राय नमःōṃ māyāmānuṣacāritrāya namaḥThe Lord Who Incarnated As A Man Through His Maya
82ઓં મહાદેવાદિ પૂજિતાય નમઃॐ महादेवादि पूजिताय नमःōṃ mahādēvādi pūjitāya namaḥThe Lord Who Is Worshipped By Lord Shiva And Other Divine Lords
83ઓં સેતુકૃતે નમઃॐ सेतुकृते नमःōṃ sētukṛtē namaḥBuilder Of The Bridge
84ઓં જિતવારાશયે નમઃॐ जितवाराशये नमःōṃ jitavārāśayē namaḥConqueror Of The Ocean
85ઓં સર્વતીર્થમયાય નમઃॐ सर्वतीर्थमयाय नमःōṃ sarvatīrthamayāya namaḥThe Lord Who Is The Sum Of All Holy Places
86ઓં હરયે નમઃॐ हरये नमःōṃ harayē namaḥDestroyer Of All Sins
87ઓં શ્યામાંગાય નમઃॐ श्यामाङ्गाय नमःōṃ śyāmāṅgāya namaḥDark Skinned One
88ઓં સુંદરાય નમઃॐ सुन्दराय नमःōṃ sundarāya namaḥThe Beautiful One
89ઓં શૂરાય નમઃॐ शूराय नमःōṃ śūrāya namaḥThe Valiant
90ઓં પીતવાસસે નમઃॐ पीतवाससे नमः ōṃ pītavāsasē namaḥ Wearing Yellow Attire Signifying Purity And Wisdom
91ઓં ધનુર્ધરાય નમઃॐ धनुर्धराय नमःōṃ dhanurdharāya namaḥOne With A Bow In Hand
92ઓં સર્વયજ્ઞાધિપાય નમઃॐ सर्वयज्ञाधिपाय नमःōṃ sarvayajJṇādhipāya namaḥLord Of All Sacrificial Offerings
93ઓં યજ્વને નમઃॐ यज्वने नमःōṃ yajvanē namaḥOne Who Performs Yagnas
94ઓં જરામરણવર્જિતાય નમઃॐ जरामरणवर्जिताय नमःōṃ jarāmaraṇavarjitāya namaḥFree From The Cycle Of Births And Deaths
95ઓં શિવલિંગપ્રતિષ્ઠાત્રે નમઃॐ शिवलिङ्गप्रतिष्ठात्रे नमःōṃ śivaliṅgapratiṣṭhātrē namaḥ
96ઓં સર્વાવગુણવર્જિતાય નમઃॐ सर्वावगुणवर्जिताय नमःōṃ sarvāvaguṇavarjitāya namaḥDestroyer Of Evil Qualities
97ઓં પરમાત્મને નમઃॐ परमात्मने नमःōṃ paramātmanē namaḥThe Supreme Soul
98ઓં પરસ્મૈ બ્રહ્મણે નમઃॐ परस्मै ब्रह्मणे नमःōṃ parasmai brahmaṇē namaḥThe Supreme Godhead
99ઓં સચ્ચિદાનંદ વિગ્રહાય નમઃॐ सच्चिदानन्द विग्रहाय नमःōṃ sacchidānanda vigrahāya namaḥThe One Whose Form Is Made Of Eternal Knowledge And Bliss
100ઓં પરસ્મૈજ્યોતિષે નમઃ ॐ परस्मैज्योतिषे नमः ōṃ parasmaijyōtiṣē namaḥ Most Spectacular Radiance
101ઓં પરસ્મૈ ધામ્ને નમઃॐ परस्मै धाम्ने नमःōṃ parasmai dhāmnē namaḥLord Of Vaikuntha (Supreme Abode)
102ઓં પરાકાશાય નમઃॐ पराकाशाय नमःōṃ parākāśāya namaḥThe Supreme Space
103ઓં પરાત્પરાય નમઃॐ परात्पराय नमःōṃ parātparāya namaḥGreatest Of The Greats
104ઓં પરેશાય નમઃॐ परेशाय नमःōṃ parēśāya namaḥLord Of The Lords
105ઓં પારગાય નમઃॐ पारगाय नमःōṃ pāragāya namaḥThe Uplifter Of The Poor
106ઓં પારાય નમઃॐ पाराय नमःōṃ pārāya namaḥThe Ultimate
107ઓં સર્વદેવાત્મકાય નમઃॐ सर्वदेवात्मकाय नमःōṃ sarvadēvātmakāya namaḥDwells In All Gods
108ઓં પરાય નમઃॐ पराय नमः ōṃ parāya namaḥThe Supreme Lord

Iti Sri Rama-Ashtottarashata-Namavali

॥ इति श्रीरामष्टोत्तरशतनामावलिः सम्पूर्णा ॥

– thus ends the hymn called – Sri Rama Ashtottarashata-Namavali-