VISHNU ASHTOTTARA SHATANAMAVALI
શ્રી વિષ્ણુ અષ્ટોત્તર શત નામાવળિ

The 108 Names of Lord Vishnu

1ઓં વિષ્ણવે નમઃ |ॐ विष्णवे नमः।oṃ viśhṇave namaḥ |All Prevailing Lord
2ઓં જિષ્ણવે નમઃ |ॐ लक्ष्मीपतये नमः।oṃ jiśhṇave namaḥ |Consort of Goddess Lakshmi
3ઓં વષટ્કારાય નમઃ |ॐ कृष्णाय नमः।oṃ vaśhaṭkārāya namaḥ |Dark-Complexioned Lord
4ઓં દેવદેવાય નમઃ |ॐ वैकुण्ठाय नमः।oṃ devadevāya namaḥ |Home of Lord Vishnu
5ઓં વૃષાકપયે નમઃ |ॐ गरुडध्वजाय नमः।oṃ vṛśhākapaye namaḥ |Name of Lord Vishnu
6ઓં દામોદરાય નમઃ |ॐ परब्रह्मणे नमः।oṃ dāmodarāya namaḥ |The Supreme Absolute Truth
7ઓં દીનબંધવે નમઃ |ॐ जगन्नाथाय नमः।oṃ dīnabandhave namaḥ |Lord of the Universe
8ઓં આદિદેવાય નમઃ |ॐ वासुदेवाय नमः।oṃ ādidevāya namaḥ |Indwelling God
9ઓં અદિતેસ્તુતાય નમઃ |ॐ त्रिविक्रमाय नमः।oṃ aditestutāya namaḥ |Conqueror of All the Three Worlds
10ઓં પુંડરીકાય નમઃ (10)ॐ दैत्यान्तकाय नमः।oṃ puṇḍarīkāya namaḥ (10)Destroyer of Evils
11 ॐ मधुरिपवे नमः। Sweetness
12ઓં પરાનંદાય નમઃ |ॐ तार्क्ष्यवाहनाय नमः।oṃ parānandāya namaḥ |Name of Lord Vishnu’s Carriage
13ઓં પરમાત્મને નમઃ |ॐ सनातनाय नमः।oṃ paramātmane namaḥ |The Eternal Lord
14ઓં પરાત્પરાય નમઃ |ॐ नारायणाय नमः।oṃ parātparāya namaḥ |The Refuge of Everyone
15ઓં પરશુધારિણે નમઃ |ॐ पद्मनाभाय नमः।oṃ paraśudhāriṇe namaḥ |The Lord Who has a Lotus Shaped Navel
16ઓં વિશ્વાત્મને નમઃ |ॐ हृषीकेशाय नमः।oṃ viśvātmane namaḥ |The Lord of All Senses
17ઓં કૃષ્ણાય નમઃ |ॐ सुधाप्रदाय नमः।oṃ kṛśhṇāya namaḥ |
18ઓં કલિમલાપહારિણે નમઃ |ॐ माधवाय नमः।oṃ kalimalāpahāriṇe namaḥ |Knowledge Filled God
19ઓં કૌસ્તુભોદ્ભાસિતોરસ્કાય નમઃ |ॐ पुण्डरीकाक्षाय नमः।oṃ kaustubhodbhāsitoraskāya namaḥ |The Lotus Eyed Lord
20ઓં નરાય નમઃ |ॐ स्थितिकर्त्रे नमः।oṃ narāya namaḥ |A name of Lord Vishnu
21ઓં નારાયણાય નમઃ (20)ॐ परात्पराय नमः।oṃ nārāyaṇāya namaḥ (20)Greatest amongst the greats
22 ॐ वनमालिने नमः। One Who Wears a Garland of Forest Flowers
23ઓં હરયે નમઃ |ॐ यज्ञरूपाय नमः।oṃ haraye namaḥ |
24ઓં હરાય નમઃ |ॐ चक्रपाणये नमः।oṃ harāya namaḥ |
25ઓં હરપ્રિયાય નમઃ |ॐ गदाधराय नमः।oṃ harapriyāya namaḥ |One Who Holds a Mace (Gada)
26ઓં સ્વામિને નમઃ |ॐ उपेन्द्राय नमः।oṃ svāmine namaḥ |Brother of Indra
27ઓં વૈકુંઠાય નમઃ |ॐ केशवाय नमः।oṃ vaikuṇṭhāya namaḥ |He Who has Beautiful Locks of Hair
28ઓં વિશ્વતોમુખાય નમઃ |ॐ हंसाय नमः।oṃ viśvatomukhāya namaḥ |
29ઓં હૃષીકેશાય નમઃ |ॐ समुद्रमथनाय नमः।oṃ hṛśhīkeśāya namaḥ |
30ઓં અપ્રમેયાત્મને નમઃ |ॐ हरये नमः।oṃ aprameyātmane namaḥ |The Lord of Nature
31ઓં વરાહાય નમઃ |ॐ गोविन्दाय नमः।oṃ varāhāya namaḥ |One Who Pleases the Cows and the Nature
32ઓં ધરણીધરાય નમઃ (30)ॐ ब्रह्मजनकाय नमः।oṃ dharaṇīdharāya namaḥ (30)
33 ॐ कैटभासुरमर्दनाय नमः। 
34ઓં વામનાય નમઃ |ॐ श्रीधराय नमः।oṃ vāmanāya namaḥ |Holder of Sri
35ઓં વેદવક્તાય નમઃ |ॐ कामजनकाय नमः।oṃ vedavaktāya namaḥ |
36ઓં વાસુદેવાય નમઃ |ॐ शेषशायिने नमः।oṃ vāsudevāya namaḥ |
37ઓં સનાતનાય નમઃ |ॐ चतुर्भुजाय नमः।oṃ sanātanāya namaḥ |Four-Armed Lord
38ઓં રામાય નમઃ |ॐ पाञ्चजन्यधराय नमः।oṃ rāmāya namaḥ |
39ઓં વિરામાય નમઃ |ॐ श्रीमते नमः।oṃ virāmāya namaḥ |Name of Lord Vishnu
40ઓં વિરજાય નમઃ |ॐ शार्ङ्गपाणये नमः।oṃ virajāya namaḥ |
41ઓં રાવણારયે નમઃ |ॐ जनार्दनाय नमः।oṃ rāvaṇāraye namaḥ |
42ઓં રમાપતયે નમઃ |ॐ पीताम्बरधराय नमः।oṃ ramāpataye namaḥ |He Who Wears Yellow Garments
43ઓં વૈકુંઠવાસિને નમઃ (40)ॐ देवाय नमः।oṃ vaikuṇṭhavāsine namaḥ (40)Divine
44 ॐ सूर्यचन्द्रविलोचनाय नमः। 
45ઓં વસુમતે નમઃ |ॐ मत्स्यरूपाय नमः।oṃ vasumate namaḥ |Lord Matsya – An Incarnation of Lord Vishnu
46ઓં ધનદાય નમઃ |ॐ कूर्मतनवे नमः।oṃ dhanadāya namaḥ |
47ઓં ધરણીધરાય નમઃ |ॐ क्रोडरूपाय नमः।oṃ dharaṇīdharāya namaḥ |
48ઓં ધર્મેશાય નમઃ |ॐ नृकेसरिणे नमः।oṃ dharmeśāya namaḥ |The Fourth Incarnation of Lord Vishnu
49ઓં ધરણીનાથાય નમઃ |ॐ वामनाय नमः।oṃ dharaṇīnāthāya namaḥ |The Dwarf Incarnation of Lord Vishnu
50ઓં ધ્યેયાય નમઃ |ॐ भार्गवाय नमः।oṃ dhyeyāya namaḥ |
51ઓં ધર્મભૃતાંવરાય નમઃ |ॐ रामाय नमः।oṃ dharmabhṛtāṃvarāya namaḥ |Seventh Incarnation of Lord Vishnu
52ઓં સહસ્રશીર્ષાય નમઃ |ॐ बलिने नमः।oṃ sahasraśīrśhāya namaḥ |The Lord of Strength
53ઓં પુરુષાય નમઃ |ॐ कल्किने नमः।oṃ puruśhāya namaḥ |
54ઓં સહસ્રાક્ષાય નમઃ (50)ॐ हयाननाय नमः।oṃ sahasrākśhāya namaḥ (50)
55 ॐ विश्वम्भराय नमः। 
56ઓં સહસ્રપાદે નમઃ |ॐ शिशुमाराय नमः।oṃ sahasrapāde namaḥ |
57ઓં સર્વગાય નમઃ |ॐ श्रीकराय नमः।oṃ sarvagāya namaḥ |One Who Gives Sri
58ઓં સર્વવિદે નમઃ |ॐ कपिलाय नमः।oṃ sarvavide namaḥ |The Great Sage Kapila
59ઓં સર્વાય નમઃ |ॐ ध्रुवाय नमः।oṃ sarvāya namaḥ |The Changeless in the Midst of Changes
60ઓં શરણ્યાય નમઃ |ॐ दत्तत्रेयाय नमः।oṃ śaraṇyāya namaḥ |Grand Teacher (Guru) in the Universe
61ઓં સાધુવલ્લભાય નમઃ |ॐ अच्युताय नमः।oṃ sādhuvallabhāya namaḥ |Infallible Lord
62ઓં કૌસલ્યાનંદનાય નમઃ |ॐ अनन्ताय नमः।oṃ kausalyānandanāya namaḥ |The Endless Lord
63ઓં શ્રીમતે નમઃ |ॐ मुकुन्दाय नमः।oṃ śrīmate namaḥ |The Giver of Liberation
64ઓં રક્ષસઃકુલનાશકાય નમઃ |ॐ दधिवामनाय नमः।oṃ rakśhasaḥkulanāśakāya namaḥ |
65ઓં જગત્કર્તાય નમઃ (60)ॐ धन्वन्तरये नमः।oṃ jagatkartāya namaḥ (60)A Partial Incarnation of Lord Vishnu Appeared After Churning of Ocean
66 ॐ श्रीनिवासाय नमः। The Permanent Abode of Shree
67ઓં જગદ્ધર્તાય નમઃ |ॐ प्रद्युम्नाय नमः।oṃ jagaddhartāya namaḥ |Very Rich
68ઓં જગજ્જેતાય નમઃ |ॐ पुरुषोत्तमाय नमः।oṃ jagajjetāya namaḥ |The Supreme Soul
69ઓં જનાર્તિહરાય નમઃ |ॐ श्रीवत्सकौस्तुभधराय नमः।oṃ janārtiharāya namaḥ |
70ઓં જાનકીવલ્લભાય નમઃ |ॐ मुरारातये नमः।oṃ jānakīvallabhāya namaḥ |
71ઓં દેવાય નમઃ |ॐ अधोक्षजाय नमः।oṃ devāya namaḥ |One Whose Vitality Never Flows Downwards
72ઓં જયરૂપાય નમઃ |ॐ ऋषभाय नमः।oṃ jayarūpāya namaḥ |
73ઓં જલેશ્વરાય નમઃ |ॐ मोहिनीरूपधारिणे नमः।oṃ jaleśvarāya namaḥ |
74ઓં ક્ષીરાબ્ધિવાસિને નમઃ |ॐ सङ्कर्षणाय नमः।oṃ kśhīrābdhivāsine namaḥ |
75ઓં ક્ષીરાબ્ધિતનયાવલ્લભાય નમઃ |ॐ पृथवे नमः।oṃ kśhīrābdhitanayāvallabhāya namaḥ |
76ઓં શેષશાયિને નમઃ (70)ॐ क्षीराब्धिशायिने नमः।oṃ śeśhaśāyine namaḥ (70)
77 ॐ भूतात्मने नमः। A Name of Lord Vishnu
78ઓં પન્નગારિવાહનાય નમઃ |ॐ अनिरुद्धाय नमः।oṃ pannagārivāhanāya namaḥ |One Who Cannot Be Obstructed
79ઓં વિષ્ટરશ્રવસે નમઃ |ॐ भक्तवत्सलाय नमः।oṃ viśhṭaraśravase namaḥ |One Who Loves His Devotees
80ઓં માધવાય નમઃ |ॐ नराय नमः।oṃ mādhavāya namaḥ |The Guide
81ઓં મથુરાનાથાય નમઃ |ॐ गजेन्द्रवरदाय नमः।oṃ mathurānāthāya namaḥ |Lord Vishnu Gave a Benediction to Gajendra (Elephant)
82ઓં મુકુંદાય નમઃ |ॐ त्रिधाम्ने नमः।oṃ mukundāya namaḥ |
83ઓં મોહનાશનાય નમઃ |ॐ भूतभावनाय नमः।oṃ mohanāśanāya namaḥ |
84ઓં દૈત્યારિણે નમઃ |ॐ श्वेतद्वीपसुवास्तव्याय नमः।oṃ daityāriṇe namaḥ |
85ઓં પુંડરીકાક્ષાય નમઃ |ॐ सनकादिमुनिध्येयाय नमः।oṃ puṇḍarīkākśhāya namaḥ |
86ઓં અચ્યુતાય નમઃ |ॐ भगवते नमः।oṃ acyutāya namaḥ |Pertaining to Lord (Bhagavan)
87ઓં મધુસૂદનાય નમઃ (80)ॐ शङ्करप्रियाय नमः।oṃ madhusūdanāya namaḥ (80)
88 ॐ नीलकान्ताय नमः। 
89ઓં સોમસૂર્યાગ્નિનયનાય નમઃ |ॐ धराकान्ताय नमः।oṃ somasūryāgninayanāya namaḥ |
90ઓં નૃસિંહાય નમઃ |ॐ वेदात्मने नमः।oṃ nṛsiṃhāya namaḥ |Spirit of the Vedas rests in Lord Vishnu
91ઓં ભક્તવત્સલાય નમઃ |ॐ बादरायणाय नमः।oṃ bhaktavatsalāya namaḥ |
92ઓં નિત્યાય નમઃ |ॐ भागीरथीजन्मभूमि पादपद्माय नमः।oṃ nityāya namaḥ |
93ઓં નિરામયાય નમઃ |ॐ सतां प्रभवे नमः।oṃ nirāmayāya namaḥ |
94ઓં શુદ્ધાય નમઃ |ॐ स्वभुवे नमः।oṃ śuddhāya namaḥ |
95ઓં નરદેવાય નમઃ |ॐ विभवे नमः।oṃ naradevāya namaḥ |Glory & Richness
96ઓં જગત્પ્રભવે નમઃ |ॐ घनश्यामाय नमः।oṃ jagatprabhave namaḥ |Lord Krishna
97ઓં હયગ્રીવાય નમઃ |ॐ जगत्कारणाय नमः।oṃ hayagrīvāya namaḥ |
98ઓં જિતરિપવે નમઃ (90)ॐ अव्ययाय नमः।oṃ jitaripave namaḥ (90)Without Destruction
99 ॐ बुद्धावताराय नमः। An Incarnation of Lord Vishnu
100ઓં ઉપેંદ્રાય નમઃ |ॐ शान्तात्मने नमः।oṃ upendrāya namaḥ |
101ઓં રુક્મિણીપતયે નમઃ |ॐ लीलामानुषविग्रहाय नमः।oṃ rukmiṇīpataye namaḥ |
102ઓં સર્વદેવમયાય નમઃ |ॐ दामोदराय नमः।oṃ sarvadevamayāya namaḥ |Whose Stomach is Marked With Three Lines
103ઓં શ્રીશાય નમઃ |ॐ विराड्रूपाय नमः।oṃ śrīśāya namaḥ |
104ઓં સર્વાધારાય નમઃ |ॐ भूतभव्यभवत्प्रभवे नमः।oṃ sarvādhārāya namaḥ |
105ઓં સનાતનાય નમઃ |ॐ आदिदेवाय नमः।oṃ sanātanāya namaḥ |The Lord of the Lords
106ઓં સૌમ્યાય નમઃ |ॐ देवदेवाय नमः।oṃ saumyāya namaḥ |The God of the Gods
107ઓં સૌમ્યપ્રદાય નમઃ |ॐ प्रह्लादपरिपालकाय नमः।oṃ saumyapradāya namaḥ |
108ઓં સ્રષ્ટે નમઃ |ॐ श्रीमहाविष्णवे नमः।oṃ sraśhṭe namaḥ |Name of Lord Vishnu

Iti Sri Vishnu-Ashtottarashata-Namavali

॥ इति श्रीविष्णुष्टोत्तरशतनामावलिः सम्पूर्णा ॥
– thus ends the hymn called – Sri Vishnu Ashtottarashata-Namavali-